Sanskrit tools

Sanskrit declension


Declension of पराक्रान्ता parākrāntā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पराक्रान्ता parākrāntā
पराक्रान्ते parākrānte
पराक्रान्ताः parākrāntāḥ
Vocative पराक्रान्ते parākrānte
पराक्रान्ते parākrānte
पराक्रान्ताः parākrāntāḥ
Accusative पराक्रान्ताम् parākrāntām
पराक्रान्ते parākrānte
पराक्रान्ताः parākrāntāḥ
Instrumental पराक्रान्तया parākrāntayā
पराक्रान्ताभ्याम् parākrāntābhyām
पराक्रान्ताभिः parākrāntābhiḥ
Dative पराक्रान्तायै parākrāntāyai
पराक्रान्ताभ्याम् parākrāntābhyām
पराक्रान्ताभ्यः parākrāntābhyaḥ
Ablative पराक्रान्तायाः parākrāntāyāḥ
पराक्रान्ताभ्याम् parākrāntābhyām
पराक्रान्ताभ्यः parākrāntābhyaḥ
Genitive पराक्रान्तायाः parākrāntāyāḥ
पराक्रान्तयोः parākrāntayoḥ
पराक्रान्तानाम् parākrāntānām
Locative पराक्रान्तायाम् parākrāntāyām
पराक्रान्तयोः parākrāntayoḥ
पराक्रान्तासु parākrāntāsu