| Singular | Dual | Plural |
Nominativo |
पराक्रान्ता
parākrāntā
|
पराक्रान्ते
parākrānte
|
पराक्रान्ताः
parākrāntāḥ
|
Vocativo |
पराक्रान्ते
parākrānte
|
पराक्रान्ते
parākrānte
|
पराक्रान्ताः
parākrāntāḥ
|
Acusativo |
पराक्रान्ताम्
parākrāntām
|
पराक्रान्ते
parākrānte
|
पराक्रान्ताः
parākrāntāḥ
|
Instrumental |
पराक्रान्तया
parākrāntayā
|
पराक्रान्ताभ्याम्
parākrāntābhyām
|
पराक्रान्ताभिः
parākrāntābhiḥ
|
Dativo |
पराक्रान्तायै
parākrāntāyai
|
पराक्रान्ताभ्याम्
parākrāntābhyām
|
पराक्रान्ताभ्यः
parākrāntābhyaḥ
|
Ablativo |
पराक्रान्तायाः
parākrāntāyāḥ
|
पराक्रान्ताभ्याम्
parākrāntābhyām
|
पराक्रान्ताभ्यः
parākrāntābhyaḥ
|
Genitivo |
पराक्रान्तायाः
parākrāntāyāḥ
|
पराक्रान्तयोः
parākrāntayoḥ
|
पराक्रान्तानाम्
parākrāntānām
|
Locativo |
पराक्रान्तायाम्
parākrāntāyām
|
पराक्रान्तयोः
parākrāntayoḥ
|
पराक्रान्तासु
parākrāntāsu
|