Sanskrit tools

Sanskrit declension


Declension of पराक्रान्तृ parākrāntṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative पराक्रान्तृ parākrāntṛ
पराक्रान्तृणी parākrāntṛṇī
पराक्रान्तॄणि parākrāntṝṇi
Vocative पराक्रान्तः parākrāntaḥ
पराक्रान्तारौ parākrāntārau
पराक्रान्तारः parākrāntāraḥ
Accusative पराक्रान्तारम् parākrāntāram
पराक्रान्तारौ parākrāntārau
पराक्रान्तॄन् parākrāntṝn
Instrumental पराक्रान्तृणा parākrāntṛṇā
पराक्रान्त्रा parākrāntrā
पराक्रान्तृभ्याम् parākrāntṛbhyām
पराक्रान्तृभिः parākrāntṛbhiḥ
Dative पराक्रान्तृणे parākrāntṛṇe
पराक्रान्त्रे parākrāntre
पराक्रान्तृभ्याम् parākrāntṛbhyām
पराक्रान्तृभ्यः parākrāntṛbhyaḥ
Ablative पराक्रान्तृणः parākrāntṛṇaḥ
पराक्रान्तुः parākrāntuḥ
पराक्रान्तृभ्याम् parākrāntṛbhyām
पराक्रान्तृभ्यः parākrāntṛbhyaḥ
Genitive पराक्रान्तृणः parākrāntṛṇaḥ
पराक्रान्तुः parākrāntuḥ
पराक्रान्तृणोः parākrāntṛṇoḥ
पराक्रान्त्रोः parākrāntroḥ
पराक्रान्तॄणाम् parākrāntṝṇām
Locative पराक्रान्तृणि parākrāntṛṇi
पराक्रान्तरि parākrāntari
पराक्रान्तृणोः parākrāntṛṇoḥ
पराक्रान्त्रोः parākrāntroḥ
पराक्रान्तृषु parākrāntṛṣu