Singular | Dual | Plural | |
Nominativo |
पराक्रान्तृ
parākrāntṛ |
पराक्रान्तृणी
parākrāntṛṇī |
पराक्रान्तॄणि
parākrāntṝṇi |
Vocativo |
पराक्रान्तः
parākrāntaḥ |
पराक्रान्तारौ
parākrāntārau |
पराक्रान्तारः
parākrāntāraḥ |
Acusativo |
पराक्रान्तारम्
parākrāntāram |
पराक्रान्तारौ
parākrāntārau |
पराक्रान्तॄन्
parākrāntṝn |
Instrumental |
पराक्रान्तृणा
parākrāntṛṇā पराक्रान्त्रा parākrāntrā |
पराक्रान्तृभ्याम्
parākrāntṛbhyām |
पराक्रान्तृभिः
parākrāntṛbhiḥ |
Dativo |
पराक्रान्तृणे
parākrāntṛṇe पराक्रान्त्रे parākrāntre |
पराक्रान्तृभ्याम्
parākrāntṛbhyām |
पराक्रान्तृभ्यः
parākrāntṛbhyaḥ |
Ablativo |
पराक्रान्तृणः
parākrāntṛṇaḥ पराक्रान्तुः parākrāntuḥ |
पराक्रान्तृभ्याम्
parākrāntṛbhyām |
पराक्रान्तृभ्यः
parākrāntṛbhyaḥ |
Genitivo |
पराक्रान्तृणः
parākrāntṛṇaḥ पराक्रान्तुः parākrāntuḥ |
पराक्रान्तृणोः
parākrāntṛṇoḥ पराक्रान्त्रोः parākrāntroḥ |
पराक्रान्तॄणाम्
parākrāntṝṇām |
Locativo |
पराक्रान्तृणि
parākrāntṛṇi पराक्रान्तरि parākrāntari |
पराक्रान्तृणोः
parākrāntṛṇoḥ पराक्रान्त्रोः parākrāntroḥ |
पराक्रान्तृषु
parākrāntṛṣu |