Sanskrit tools

Sanskrit declension


Declension of पराक्षिप्तमनस् parākṣiptamanas, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative पराक्षिप्तमनः parākṣiptamanaḥ
पराक्षिप्तमनसी parākṣiptamanasī
पराक्षिप्तमनांसि parākṣiptamanāṁsi
Vocative पराक्षिप्तमनः parākṣiptamanaḥ
पराक्षिप्तमनसी parākṣiptamanasī
पराक्षिप्तमनांसि parākṣiptamanāṁsi
Accusative पराक्षिप्तमनः parākṣiptamanaḥ
पराक्षिप्तमनसी parākṣiptamanasī
पराक्षिप्तमनांसि parākṣiptamanāṁsi
Instrumental पराक्षिप्तमनसा parākṣiptamanasā
पराक्षिप्तमनोभ्याम् parākṣiptamanobhyām
पराक्षिप्तमनोभिः parākṣiptamanobhiḥ
Dative पराक्षिप्तमनसे parākṣiptamanase
पराक्षिप्तमनोभ्याम् parākṣiptamanobhyām
पराक्षिप्तमनोभ्यः parākṣiptamanobhyaḥ
Ablative पराक्षिप्तमनसः parākṣiptamanasaḥ
पराक्षिप्तमनोभ्याम् parākṣiptamanobhyām
पराक्षिप्तमनोभ्यः parākṣiptamanobhyaḥ
Genitive पराक्षिप्तमनसः parākṣiptamanasaḥ
पराक्षिप्तमनसोः parākṣiptamanasoḥ
पराक्षिप्तमनसाम् parākṣiptamanasām
Locative पराक्षिप्तमनसि parākṣiptamanasi
पराक्षिप्तमनसोः parākṣiptamanasoḥ
पराक्षिप्तमनःसु parākṣiptamanaḥsu
पराक्षिप्तमनस्सु parākṣiptamanassu