Sanskrit tools

Sanskrit declension


Declension of परागपुष्प parāgapuṣpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative परागपुष्पः parāgapuṣpaḥ
परागपुष्पौ parāgapuṣpau
परागपुष्पाः parāgapuṣpāḥ
Vocative परागपुष्प parāgapuṣpa
परागपुष्पौ parāgapuṣpau
परागपुष्पाः parāgapuṣpāḥ
Accusative परागपुष्पम् parāgapuṣpam
परागपुष्पौ parāgapuṣpau
परागपुष्पान् parāgapuṣpān
Instrumental परागपुष्पेण parāgapuṣpeṇa
परागपुष्पाभ्याम् parāgapuṣpābhyām
परागपुष्पैः parāgapuṣpaiḥ
Dative परागपुष्पाय parāgapuṣpāya
परागपुष्पाभ्याम् parāgapuṣpābhyām
परागपुष्पेभ्यः parāgapuṣpebhyaḥ
Ablative परागपुष्पात् parāgapuṣpāt
परागपुष्पाभ्याम् parāgapuṣpābhyām
परागपुष्पेभ्यः parāgapuṣpebhyaḥ
Genitive परागपुष्पस्य parāgapuṣpasya
परागपुष्पयोः parāgapuṣpayoḥ
परागपुष्पाणाम् parāgapuṣpāṇām
Locative परागपुष्पे parāgapuṣpe
परागपुष्पयोः parāgapuṣpayoḥ
परागपुष्पेषु parāgapuṣpeṣu