Herramientas de sánscrito

Declinación del sánscrito


Declinación de परागपुष्प parāgapuṣpa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo परागपुष्पः parāgapuṣpaḥ
परागपुष्पौ parāgapuṣpau
परागपुष्पाः parāgapuṣpāḥ
Vocativo परागपुष्प parāgapuṣpa
परागपुष्पौ parāgapuṣpau
परागपुष्पाः parāgapuṣpāḥ
Acusativo परागपुष्पम् parāgapuṣpam
परागपुष्पौ parāgapuṣpau
परागपुष्पान् parāgapuṣpān
Instrumental परागपुष्पेण parāgapuṣpeṇa
परागपुष्पाभ्याम् parāgapuṣpābhyām
परागपुष्पैः parāgapuṣpaiḥ
Dativo परागपुष्पाय parāgapuṣpāya
परागपुष्पाभ्याम् parāgapuṣpābhyām
परागपुष्पेभ्यः parāgapuṣpebhyaḥ
Ablativo परागपुष्पात् parāgapuṣpāt
परागपुष्पाभ्याम् parāgapuṣpābhyām
परागपुष्पेभ्यः parāgapuṣpebhyaḥ
Genitivo परागपुष्पस्य parāgapuṣpasya
परागपुष्पयोः parāgapuṣpayoḥ
परागपुष्पाणाम् parāgapuṣpāṇām
Locativo परागपुष्पे parāgapuṣpe
परागपुष्पयोः parāgapuṣpayoḥ
परागपुष्पेषु parāgapuṣpeṣu