Sanskrit tools

Sanskrit declension


Declension of परागवत् parāgavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative परागवत् parāgavat
परागवती parāgavatī
परागवन्ति parāgavanti
Vocative परागवत् parāgavat
परागवती parāgavatī
परागवन्ति parāgavanti
Accusative परागवत् parāgavat
परागवती parāgavatī
परागवन्ति parāgavanti
Instrumental परागवता parāgavatā
परागवद्भ्याम् parāgavadbhyām
परागवद्भिः parāgavadbhiḥ
Dative परागवते parāgavate
परागवद्भ्याम् parāgavadbhyām
परागवद्भ्यः parāgavadbhyaḥ
Ablative परागवतः parāgavataḥ
परागवद्भ्याम् parāgavadbhyām
परागवद्भ्यः parāgavadbhyaḥ
Genitive परागवतः parāgavataḥ
परागवतोः parāgavatoḥ
परागवताम् parāgavatām
Locative परागवति parāgavati
परागवतोः parāgavatoḥ
परागवत्सु parāgavatsu