Singular | Dual | Plural | |
Nominative |
परागवत्
parāgavat |
परागवती
parāgavatī |
परागवन्ति
parāgavanti |
Vocative |
परागवत्
parāgavat |
परागवती
parāgavatī |
परागवन्ति
parāgavanti |
Accusative |
परागवत्
parāgavat |
परागवती
parāgavatī |
परागवन्ति
parāgavanti |
Instrumental |
परागवता
parāgavatā |
परागवद्भ्याम्
parāgavadbhyām |
परागवद्भिः
parāgavadbhiḥ |
Dative |
परागवते
parāgavate |
परागवद्भ्याम्
parāgavadbhyām |
परागवद्भ्यः
parāgavadbhyaḥ |
Ablative |
परागवतः
parāgavataḥ |
परागवद्भ्याम्
parāgavadbhyām |
परागवद्भ्यः
parāgavadbhyaḥ |
Genitive |
परागवतः
parāgavataḥ |
परागवतोः
parāgavatoḥ |
परागवताम्
parāgavatām |
Locative |
परागवति
parāgavati |
परागवतोः
parāgavatoḥ |
परागवत्सु
parāgavatsu |