Ferramentas de sânscrito

Declinação do sânscrito


Declinação de परागवत् parāgavat, n.

Referência(s) (em inglês): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo परागवत् parāgavat
परागवती parāgavatī
परागवन्ति parāgavanti
Vocativo परागवत् parāgavat
परागवती parāgavatī
परागवन्ति parāgavanti
Acusativo परागवत् parāgavat
परागवती parāgavatī
परागवन्ति parāgavanti
Instrumental परागवता parāgavatā
परागवद्भ्याम् parāgavadbhyām
परागवद्भिः parāgavadbhiḥ
Dativo परागवते parāgavate
परागवद्भ्याम् parāgavadbhyām
परागवद्भ्यः parāgavadbhyaḥ
Ablativo परागवतः parāgavataḥ
परागवद्भ्याम् parāgavadbhyām
परागवद्भ्यः parāgavadbhyaḥ
Genitivo परागवतः parāgavataḥ
परागवतोः parāgavatoḥ
परागवताम् parāgavatām
Locativo परागवति parāgavati
परागवतोः parāgavatoḥ
परागवत्सु parāgavatsu