Sanskrit tools

Sanskrit declension


Declension of पराघातन parāghātana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पराघातनम् parāghātanam
पराघातने parāghātane
पराघातनानि parāghātanāni
Vocative पराघातन parāghātana
पराघातने parāghātane
पराघातनानि parāghātanāni
Accusative पराघातनम् parāghātanam
पराघातने parāghātane
पराघातनानि parāghātanāni
Instrumental पराघातनेन parāghātanena
पराघातनाभ्याम् parāghātanābhyām
पराघातनैः parāghātanaiḥ
Dative पराघातनाय parāghātanāya
पराघातनाभ्याम् parāghātanābhyām
पराघातनेभ्यः parāghātanebhyaḥ
Ablative पराघातनात् parāghātanāt
पराघातनाभ्याम् parāghātanābhyām
पराघातनेभ्यः parāghātanebhyaḥ
Genitive पराघातनस्य parāghātanasya
पराघातनयोः parāghātanayoḥ
पराघातनानाम् parāghātanānām
Locative पराघातने parāghātane
पराघातनयोः parāghātanayoḥ
पराघातनेषु parāghātaneṣu