| Singular | Dual | Plural |
Nominative |
पराघातनम्
parāghātanam
|
पराघातने
parāghātane
|
पराघातनानि
parāghātanāni
|
Vocative |
पराघातन
parāghātana
|
पराघातने
parāghātane
|
पराघातनानि
parāghātanāni
|
Accusative |
पराघातनम्
parāghātanam
|
पराघातने
parāghātane
|
पराघातनानि
parāghātanāni
|
Instrumental |
पराघातनेन
parāghātanena
|
पराघातनाभ्याम्
parāghātanābhyām
|
पराघातनैः
parāghātanaiḥ
|
Dative |
पराघातनाय
parāghātanāya
|
पराघातनाभ्याम्
parāghātanābhyām
|
पराघातनेभ्यः
parāghātanebhyaḥ
|
Ablative |
पराघातनात्
parāghātanāt
|
पराघातनाभ्याम्
parāghātanābhyām
|
पराघातनेभ्यः
parāghātanebhyaḥ
|
Genitive |
पराघातनस्य
parāghātanasya
|
पराघातनयोः
parāghātanayoḥ
|
पराघातनानाम्
parāghātanānām
|
Locative |
पराघातने
parāghātane
|
पराघातनयोः
parāghātanayoḥ
|
पराघातनेषु
parāghātaneṣu
|