| Singular | Dual | Plural |
Nominativo |
पराघातनम्
parāghātanam
|
पराघातने
parāghātane
|
पराघातनानि
parāghātanāni
|
Vocativo |
पराघातन
parāghātana
|
पराघातने
parāghātane
|
पराघातनानि
parāghātanāni
|
Acusativo |
पराघातनम्
parāghātanam
|
पराघातने
parāghātane
|
पराघातनानि
parāghātanāni
|
Instrumental |
पराघातनेन
parāghātanena
|
पराघातनाभ्याम्
parāghātanābhyām
|
पराघातनैः
parāghātanaiḥ
|
Dativo |
पराघातनाय
parāghātanāya
|
पराघातनाभ्याम्
parāghātanābhyām
|
पराघातनेभ्यः
parāghātanebhyaḥ
|
Ablativo |
पराघातनात्
parāghātanāt
|
पराघातनाभ्याम्
parāghātanābhyām
|
पराघातनेभ्यः
parāghātanebhyaḥ
|
Genitivo |
पराघातनस्य
parāghātanasya
|
पराघातनयोः
parāghātanayoḥ
|
पराघातनानाम्
parāghātanānām
|
Locativo |
पराघातने
parāghātane
|
पराघातनयोः
parāghātanayoḥ
|
पराघातनेषु
parāghātaneṣu
|