Singular | Dual | Plural | |
Nominative |
पराजिता
parājitā |
पराजिते
parājite |
पराजिताः
parājitāḥ |
Vocative |
पराजिते
parājite |
पराजिते
parājite |
पराजिताः
parājitāḥ |
Accusative |
पराजिताम्
parājitām |
पराजिते
parājite |
पराजिताः
parājitāḥ |
Instrumental |
पराजितया
parājitayā |
पराजिताभ्याम्
parājitābhyām |
पराजिताभिः
parājitābhiḥ |
Dative |
पराजितायै
parājitāyai |
पराजिताभ्याम्
parājitābhyām |
पराजिताभ्यः
parājitābhyaḥ |
Ablative |
पराजितायाः
parājitāyāḥ |
पराजिताभ्याम्
parājitābhyām |
पराजिताभ्यः
parājitābhyaḥ |
Genitive |
पराजितायाः
parājitāyāḥ |
पराजितयोः
parājitayoḥ |
पराजितानाम्
parājitānām |
Locative |
पराजितायाम्
parājitāyām |
पराजितयोः
parājitayoḥ |
पराजितासु
parājitāsu |