Sanskrit tools

Sanskrit declension


Declension of पराजिता parājitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पराजिता parājitā
पराजिते parājite
पराजिताः parājitāḥ
Vocative पराजिते parājite
पराजिते parājite
पराजिताः parājitāḥ
Accusative पराजिताम् parājitām
पराजिते parājite
पराजिताः parājitāḥ
Instrumental पराजितया parājitayā
पराजिताभ्याम् parājitābhyām
पराजिताभिः parājitābhiḥ
Dative पराजितायै parājitāyai
पराजिताभ्याम् parājitābhyām
पराजिताभ्यः parājitābhyaḥ
Ablative पराजितायाः parājitāyāḥ
पराजिताभ्याम् parājitābhyām
पराजिताभ्यः parājitābhyaḥ
Genitive पराजितायाः parājitāyāḥ
पराजितयोः parājitayoḥ
पराजितानाम् parājitānām
Locative पराजितायाम् parājitāyām
पराजितयोः parājitayoḥ
पराजितासु parājitāsu