Singular | Dual | Plural | |
Nominativo |
पराजिता
parājitā |
पराजिते
parājite |
पराजिताः
parājitāḥ |
Vocativo |
पराजिते
parājite |
पराजिते
parājite |
पराजिताः
parājitāḥ |
Acusativo |
पराजिताम्
parājitām |
पराजिते
parājite |
पराजिताः
parājitāḥ |
Instrumental |
पराजितया
parājitayā |
पराजिताभ्याम्
parājitābhyām |
पराजिताभिः
parājitābhiḥ |
Dativo |
पराजितायै
parājitāyai |
पराजिताभ्याम्
parājitābhyām |
पराजिताभ्यः
parājitābhyaḥ |
Ablativo |
पराजितायाः
parājitāyāḥ |
पराजिताभ्याम्
parājitābhyām |
पराजिताभ्यः
parājitābhyaḥ |
Genitivo |
पराजितायाः
parājitāyāḥ |
पराजितयोः
parājitayoḥ |
पराजितानाम्
parājitānām |
Locativo |
पराजितायाम्
parājitāyām |
पराजितयोः
parājitayoḥ |
पराजितासु
parājitāsu |