Sanskrit tools

Sanskrit declension


Declension of पराजित parājita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पराजितम् parājitam
पराजिते parājite
पराजितानि parājitāni
Vocative पराजित parājita
पराजिते parājite
पराजितानि parājitāni
Accusative पराजितम् parājitam
पराजिते parājite
पराजितानि parājitāni
Instrumental पराजितेन parājitena
पराजिताभ्याम् parājitābhyām
पराजितैः parājitaiḥ
Dative पराजिताय parājitāya
पराजिताभ्याम् parājitābhyām
पराजितेभ्यः parājitebhyaḥ
Ablative पराजितात् parājitāt
पराजिताभ्याम् parājitābhyām
पराजितेभ्यः parājitebhyaḥ
Genitive पराजितस्य parājitasya
पराजितयोः parājitayoḥ
पराजितानाम् parājitānām
Locative पराजिते parājite
पराजितयोः parājitayoḥ
पराजितेषु parājiteṣu