Singular | Dual | Plural | |
Nominative |
पराजितम्
parājitam |
पराजिते
parājite |
पराजितानि
parājitāni |
Vocative |
पराजित
parājita |
पराजिते
parājite |
पराजितानि
parājitāni |
Accusative |
पराजितम्
parājitam |
पराजिते
parājite |
पराजितानि
parājitāni |
Instrumental |
पराजितेन
parājitena |
पराजिताभ्याम्
parājitābhyām |
पराजितैः
parājitaiḥ |
Dative |
पराजिताय
parājitāya |
पराजिताभ्याम्
parājitābhyām |
पराजितेभ्यः
parājitebhyaḥ |
Ablative |
पराजितात्
parājitāt |
पराजिताभ्याम्
parājitābhyām |
पराजितेभ्यः
parājitebhyaḥ |
Genitive |
पराजितस्य
parājitasya |
पराजितयोः
parājitayoḥ |
पराजितानाम्
parājitānām |
Locative |
पराजिते
parājite |
पराजितयोः
parājitayoḥ |
पराजितेषु
parājiteṣu |