Singular | Dual | Plural | |
Nominativo |
पराजितम्
parājitam |
पराजिते
parājite |
पराजितानि
parājitāni |
Vocativo |
पराजित
parājita |
पराजिते
parājite |
पराजितानि
parājitāni |
Acusativo |
पराजितम्
parājitam |
पराजिते
parājite |
पराजितानि
parājitāni |
Instrumental |
पराजितेन
parājitena |
पराजिताभ्याम्
parājitābhyām |
पराजितैः
parājitaiḥ |
Dativo |
पराजिताय
parājitāya |
पराजिताभ्याम्
parājitābhyām |
पराजितेभ्यः
parājitebhyaḥ |
Ablativo |
पराजितात्
parājitāt |
पराजिताभ्याम्
parājitābhyām |
पराजितेभ्यः
parājitebhyaḥ |
Genitivo |
पराजितस्य
parājitasya |
पराजितयोः
parājitayoḥ |
पराजितानाम्
parājitānām |
Locativo |
पराजिते
parājite |
पराजितयोः
parājitayoḥ |
पराजितेषु
parājiteṣu |