Sanskrit tools

Sanskrit declension


Declension of पराजिष्णु parājiṣṇu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पराजिष्णुः parājiṣṇuḥ
पराजिष्णू parājiṣṇū
पराजिष्णवः parājiṣṇavaḥ
Vocative पराजिष्णो parājiṣṇo
पराजिष्णू parājiṣṇū
पराजिष्णवः parājiṣṇavaḥ
Accusative पराजिष्णुम् parājiṣṇum
पराजिष्णू parājiṣṇū
पराजिष्णूः parājiṣṇūḥ
Instrumental पराजिष्ण्वा parājiṣṇvā
पराजिष्णुभ्याम् parājiṣṇubhyām
पराजिष्णुभिः parājiṣṇubhiḥ
Dative पराजिष्णवे parājiṣṇave
पराजिष्ण्वै parājiṣṇvai
पराजिष्णुभ्याम् parājiṣṇubhyām
पराजिष्णुभ्यः parājiṣṇubhyaḥ
Ablative पराजिष्णोः parājiṣṇoḥ
पराजिष्ण्वाः parājiṣṇvāḥ
पराजिष्णुभ्याम् parājiṣṇubhyām
पराजिष्णुभ्यः parājiṣṇubhyaḥ
Genitive पराजिष्णोः parājiṣṇoḥ
पराजिष्ण्वाः parājiṣṇvāḥ
पराजिष्ण्वोः parājiṣṇvoḥ
पराजिष्णूनाम् parājiṣṇūnām
Locative पराजिष्णौ parājiṣṇau
पराजिष्ण्वाम् parājiṣṇvām
पराजिष्ण्वोः parājiṣṇvoḥ
पराजिष्णुषु parājiṣṇuṣu