Singular | Dual | Plural | |
Nominativo |
पराजिष्णुः
parājiṣṇuḥ |
पराजिष्णू
parājiṣṇū |
पराजिष्णवः
parājiṣṇavaḥ |
Vocativo |
पराजिष्णो
parājiṣṇo |
पराजिष्णू
parājiṣṇū |
पराजिष्णवः
parājiṣṇavaḥ |
Acusativo |
पराजिष्णुम्
parājiṣṇum |
पराजिष्णू
parājiṣṇū |
पराजिष्णूः
parājiṣṇūḥ |
Instrumental |
पराजिष्ण्वा
parājiṣṇvā |
पराजिष्णुभ्याम्
parājiṣṇubhyām |
पराजिष्णुभिः
parājiṣṇubhiḥ |
Dativo |
पराजिष्णवे
parājiṣṇave पराजिष्ण्वै parājiṣṇvai |
पराजिष्णुभ्याम्
parājiṣṇubhyām |
पराजिष्णुभ्यः
parājiṣṇubhyaḥ |
Ablativo |
पराजिष्णोः
parājiṣṇoḥ पराजिष्ण्वाः parājiṣṇvāḥ |
पराजिष्णुभ्याम्
parājiṣṇubhyām |
पराजिष्णुभ्यः
parājiṣṇubhyaḥ |
Genitivo |
पराजिष्णोः
parājiṣṇoḥ पराजिष्ण्वाः parājiṣṇvāḥ |
पराजिष्ण्वोः
parājiṣṇvoḥ |
पराजिष्णूनाम्
parājiṣṇūnām |
Locativo |
पराजिष्णौ
parājiṣṇau पराजिष्ण्वाम् parājiṣṇvām |
पराजिष्ण्वोः
parājiṣṇvoḥ |
पराजिष्णुषु
parājiṣṇuṣu |