| Singular | Dual | Plural |
Nominative |
अपनिद्रती
apanidratī
|
अपनिद्रत्यौ
apanidratyau
|
अपनिद्रत्यः
apanidratyaḥ
|
Vocative |
अपनिद्रति
apanidrati
|
अपनिद्रत्यौ
apanidratyau
|
अपनिद्रत्यः
apanidratyaḥ
|
Accusative |
अपनिद्रतीम्
apanidratīm
|
अपनिद्रत्यौ
apanidratyau
|
अपनिद्रतीः
apanidratīḥ
|
Instrumental |
अपनिद्रत्या
apanidratyā
|
अपनिद्रतीभ्याम्
apanidratībhyām
|
अपनिद्रतीभिः
apanidratībhiḥ
|
Dative |
अपनिद्रत्यै
apanidratyai
|
अपनिद्रतीभ्याम्
apanidratībhyām
|
अपनिद्रतीभ्यः
apanidratībhyaḥ
|
Ablative |
अपनिद्रत्याः
apanidratyāḥ
|
अपनिद्रतीभ्याम्
apanidratībhyām
|
अपनिद्रतीभ्यः
apanidratībhyaḥ
|
Genitive |
अपनिद्रत्याः
apanidratyāḥ
|
अपनिद्रत्योः
apanidratyoḥ
|
अपनिद्रतीनाम्
apanidratīnām
|
Locative |
अपनिद्रत्याम्
apanidratyām
|
अपनिद्रत्योः
apanidratyoḥ
|
अपनिद्रतीषु
apanidratīṣu
|