Singular | Dual | Plural | |
Nominative |
अपनयनम्
apanayanam |
अपनयने
apanayane |
अपनयनानि
apanayanāni |
Vocative |
अपनयन
apanayana |
अपनयने
apanayane |
अपनयनानि
apanayanāni |
Accusative |
अपनयनम्
apanayanam |
अपनयने
apanayane |
अपनयनानि
apanayanāni |
Instrumental |
अपनयनेन
apanayanena |
अपनयनाभ्याम्
apanayanābhyām |
अपनयनैः
apanayanaiḥ |
Dative |
अपनयनाय
apanayanāya |
अपनयनाभ्याम्
apanayanābhyām |
अपनयनेभ्यः
apanayanebhyaḥ |
Ablative |
अपनयनात्
apanayanāt |
अपनयनाभ्याम्
apanayanābhyām |
अपनयनेभ्यः
apanayanebhyaḥ |
Genitive |
अपनयनस्य
apanayanasya |
अपनयनयोः
apanayanayoḥ |
अपनयनानाम्
apanayanānām |
Locative |
अपनयने
apanayane |
अपनयनयोः
apanayanayoḥ |
अपनयनेषु
apanayaneṣu |