Singular | Dual | Plural | |
Nominativo |
अपनयनम्
apanayanam |
अपनयने
apanayane |
अपनयनानि
apanayanāni |
Vocativo |
अपनयन
apanayana |
अपनयने
apanayane |
अपनयनानि
apanayanāni |
Acusativo |
अपनयनम्
apanayanam |
अपनयने
apanayane |
अपनयनानि
apanayanāni |
Instrumental |
अपनयनेन
apanayanena |
अपनयनाभ्याम्
apanayanābhyām |
अपनयनैः
apanayanaiḥ |
Dativo |
अपनयनाय
apanayanāya |
अपनयनाभ्याम्
apanayanābhyām |
अपनयनेभ्यः
apanayanebhyaḥ |
Ablativo |
अपनयनात्
apanayanāt |
अपनयनाभ्याम्
apanayanābhyām |
अपनयनेभ्यः
apanayanebhyaḥ |
Genitivo |
अपनयनस्य
apanayanasya |
अपनयनयोः
apanayanayoḥ |
अपनयनानाम्
apanayanānām |
Locativo |
अपनयने
apanayane |
अपनयनयोः
apanayanayoḥ |
अपनयनेषु
apanayaneṣu |