Singular | Dual | Plural | |
Nominative |
अपनीतिः
apanītiḥ |
अपनीती
apanītī |
अपनीतयः
apanītayaḥ |
Vocative |
अपनीते
apanīte |
अपनीती
apanītī |
अपनीतयः
apanītayaḥ |
Accusative |
अपनीतिम्
apanītim |
अपनीती
apanītī |
अपनीतीः
apanītīḥ |
Instrumental |
अपनीत्या
apanītyā |
अपनीतिभ्याम्
apanītibhyām |
अपनीतिभिः
apanītibhiḥ |
Dative |
अपनीतये
apanītaye अपनीत्यै apanītyai |
अपनीतिभ्याम्
apanītibhyām |
अपनीतिभ्यः
apanītibhyaḥ |
Ablative |
अपनीतेः
apanīteḥ अपनीत्याः apanītyāḥ |
अपनीतिभ्याम्
apanītibhyām |
अपनीतिभ्यः
apanītibhyaḥ |
Genitive |
अपनीतेः
apanīteḥ अपनीत्याः apanītyāḥ |
अपनीत्योः
apanītyoḥ |
अपनीतीनाम्
apanītīnām |
Locative |
अपनीतौ
apanītau अपनीत्याम् apanītyām |
अपनीत्योः
apanītyoḥ |
अपनीतिषु
apanītiṣu |