Singular | Dual | Plural | |
Nominativo |
अपनीतिः
apanītiḥ |
अपनीती
apanītī |
अपनीतयः
apanītayaḥ |
Vocativo |
अपनीते
apanīte |
अपनीती
apanītī |
अपनीतयः
apanītayaḥ |
Acusativo |
अपनीतिम्
apanītim |
अपनीती
apanītī |
अपनीतीः
apanītīḥ |
Instrumental |
अपनीत्या
apanītyā |
अपनीतिभ्याम्
apanītibhyām |
अपनीतिभिः
apanītibhiḥ |
Dativo |
अपनीतये
apanītaye अपनीत्यै apanītyai |
अपनीतिभ्याम्
apanītibhyām |
अपनीतिभ्यः
apanītibhyaḥ |
Ablativo |
अपनीतेः
apanīteḥ अपनीत्याः apanītyāḥ |
अपनीतिभ्याम्
apanītibhyām |
अपनीतिभ्यः
apanītibhyaḥ |
Genitivo |
अपनीतेः
apanīteḥ अपनीत्याः apanītyāḥ |
अपनीत्योः
apanītyoḥ |
अपनीतीनाम्
apanītīnām |
Locativo |
अपनीतौ
apanītau अपनीत्याम् apanītyām |
अपनीत्योः
apanītyoḥ |
अपनीतिषु
apanītiṣu |