Sanskrit tools

Sanskrit declension


Declension of अपयातव्यनय apayātavyanaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपयातव्यनयः apayātavyanayaḥ
अपयातव्यनयौ apayātavyanayau
अपयातव्यनयाः apayātavyanayāḥ
Vocative अपयातव्यनय apayātavyanaya
अपयातव्यनयौ apayātavyanayau
अपयातव्यनयाः apayātavyanayāḥ
Accusative अपयातव्यनयम् apayātavyanayam
अपयातव्यनयौ apayātavyanayau
अपयातव्यनयान् apayātavyanayān
Instrumental अपयातव्यनयेन apayātavyanayena
अपयातव्यनयाभ्याम् apayātavyanayābhyām
अपयातव्यनयैः apayātavyanayaiḥ
Dative अपयातव्यनयाय apayātavyanayāya
अपयातव्यनयाभ्याम् apayātavyanayābhyām
अपयातव्यनयेभ्यः apayātavyanayebhyaḥ
Ablative अपयातव्यनयात् apayātavyanayāt
अपयातव्यनयाभ्याम् apayātavyanayābhyām
अपयातव्यनयेभ्यः apayātavyanayebhyaḥ
Genitive अपयातव्यनयस्य apayātavyanayasya
अपयातव्यनययोः apayātavyanayayoḥ
अपयातव्यनयानाम् apayātavyanayānām
Locative अपयातव्यनये apayātavyanaye
अपयातव्यनययोः apayātavyanayayoḥ
अपयातव्यनयेषु apayātavyanayeṣu