Herramientas de sánscrito

Declinación del sánscrito


Declinación de अपयातव्यनय apayātavyanaya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo अपयातव्यनयः apayātavyanayaḥ
अपयातव्यनयौ apayātavyanayau
अपयातव्यनयाः apayātavyanayāḥ
Vocativo अपयातव्यनय apayātavyanaya
अपयातव्यनयौ apayātavyanayau
अपयातव्यनयाः apayātavyanayāḥ
Acusativo अपयातव्यनयम् apayātavyanayam
अपयातव्यनयौ apayātavyanayau
अपयातव्यनयान् apayātavyanayān
Instrumental अपयातव्यनयेन apayātavyanayena
अपयातव्यनयाभ्याम् apayātavyanayābhyām
अपयातव्यनयैः apayātavyanayaiḥ
Dativo अपयातव्यनयाय apayātavyanayāya
अपयातव्यनयाभ्याम् apayātavyanayābhyām
अपयातव्यनयेभ्यः apayātavyanayebhyaḥ
Ablativo अपयातव्यनयात् apayātavyanayāt
अपयातव्यनयाभ्याम् apayātavyanayābhyām
अपयातव्यनयेभ्यः apayātavyanayebhyaḥ
Genitivo अपयातव्यनयस्य apayātavyanayasya
अपयातव्यनययोः apayātavyanayayoḥ
अपयातव्यनयानाम् apayātavyanayānām
Locativo अपयातव्यनये apayātavyanaye
अपयातव्यनययोः apayātavyanayayoḥ
अपयातव्यनयेषु apayātavyanayeṣu