Singular | Dual | Plural | |
Nominative |
अग्निचितिः
agnicitiḥ |
अग्निचिती
agnicitī |
अग्निचितयः
agnicitayaḥ |
Vocative |
अग्निचिते
agnicite |
अग्निचिती
agnicitī |
अग्निचितयः
agnicitayaḥ |
Accusative |
अग्निचितिम्
agnicitim |
अग्निचिती
agnicitī |
अग्निचितीः
agnicitīḥ |
Instrumental |
अग्निचित्या
agnicityā |
अग्निचितिभ्याम्
agnicitibhyām |
अग्निचितिभिः
agnicitibhiḥ |
Dative |
अग्निचितये
agnicitaye अग्निचित्यै agnicityai |
अग्निचितिभ्याम्
agnicitibhyām |
अग्निचितिभ्यः
agnicitibhyaḥ |
Ablative |
अग्निचितेः
agniciteḥ अग्निचित्याः agnicityāḥ |
अग्निचितिभ्याम्
agnicitibhyām |
अग्निचितिभ्यः
agnicitibhyaḥ |
Genitive |
अग्निचितेः
agniciteḥ अग्निचित्याः agnicityāḥ |
अग्निचित्योः
agnicityoḥ |
अग्निचितीनाम्
agnicitīnām |
Locative |
अग्निचितौ
agnicitau अग्निचित्याम् agnicityām |
अग्निचित्योः
agnicityoḥ |
अग्निचितिषु
agnicitiṣu |