Sanskrit tools

Sanskrit declension


Declension of अग्निचिति agniciti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निचितिः agnicitiḥ
अग्निचिती agnicitī
अग्निचितयः agnicitayaḥ
Vocative अग्निचिते agnicite
अग्निचिती agnicitī
अग्निचितयः agnicitayaḥ
Accusative अग्निचितिम् agnicitim
अग्निचिती agnicitī
अग्निचितीः agnicitīḥ
Instrumental अग्निचित्या agnicityā
अग्निचितिभ्याम् agnicitibhyām
अग्निचितिभिः agnicitibhiḥ
Dative अग्निचितये agnicitaye
अग्निचित्यै agnicityai
अग्निचितिभ्याम् agnicitibhyām
अग्निचितिभ्यः agnicitibhyaḥ
Ablative अग्निचितेः agniciteḥ
अग्निचित्याः agnicityāḥ
अग्निचितिभ्याम् agnicitibhyām
अग्निचितिभ्यः agnicitibhyaḥ
Genitive अग्निचितेः agniciteḥ
अग्निचित्याः agnicityāḥ
अग्निचित्योः agnicityoḥ
अग्निचितीनाम् agnicitīnām
Locative अग्निचितौ agnicitau
अग्निचित्याम् agnicityām
अग्निचित्योः agnicityoḥ
अग्निचितिषु agnicitiṣu