Singular | Dual | Plural | |
Nominativo |
अग्निचितिः
agnicitiḥ |
अग्निचिती
agnicitī |
अग्निचितयः
agnicitayaḥ |
Vocativo |
अग्निचिते
agnicite |
अग्निचिती
agnicitī |
अग्निचितयः
agnicitayaḥ |
Acusativo |
अग्निचितिम्
agnicitim |
अग्निचिती
agnicitī |
अग्निचितीः
agnicitīḥ |
Instrumental |
अग्निचित्या
agnicityā |
अग्निचितिभ्याम्
agnicitibhyām |
अग्निचितिभिः
agnicitibhiḥ |
Dativo |
अग्निचितये
agnicitaye अग्निचित्यै agnicityai |
अग्निचितिभ्याम्
agnicitibhyām |
अग्निचितिभ्यः
agnicitibhyaḥ |
Ablativo |
अग्निचितेः
agniciteḥ अग्निचित्याः agnicityāḥ |
अग्निचितिभ्याम्
agnicitibhyām |
अग्निचितिभ्यः
agnicitibhyaḥ |
Genitivo |
अग्निचितेः
agniciteḥ अग्निचित्याः agnicityāḥ |
अग्निचित्योः
agnicityoḥ |
अग्निचितीनाम्
agnicitīnām |
Locativo |
अग्निचितौ
agnicitau अग्निचित्याम् agnicityām |
अग्निचित्योः
agnicityoḥ |
अग्निचितिषु
agnicitiṣu |