Sanskrit tools

Sanskrit declension


Declension of अग्निचित्या agnicityā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निचित्या agnicityā
अग्निचित्ये agnicitye
अग्निचित्याः agnicityāḥ
Vocative अग्निचित्ये agnicitye
अग्निचित्ये agnicitye
अग्निचित्याः agnicityāḥ
Accusative अग्निचित्याम् agnicityām
अग्निचित्ये agnicitye
अग्निचित्याः agnicityāḥ
Instrumental अग्निचित्यया agnicityayā
अग्निचित्याभ्याम् agnicityābhyām
अग्निचित्याभिः agnicityābhiḥ
Dative अग्निचित्यायै agnicityāyai
अग्निचित्याभ्याम् agnicityābhyām
अग्निचित्याभ्यः agnicityābhyaḥ
Ablative अग्निचित्यायाः agnicityāyāḥ
अग्निचित्याभ्याम् agnicityābhyām
अग्निचित्याभ्यः agnicityābhyaḥ
Genitive अग्निचित्यायाः agnicityāyāḥ
अग्निचित्ययोः agnicityayoḥ
अग्निचित्यानाम् agnicityānām
Locative अग्निचित्यायाम् agnicityāyām
अग्निचित्ययोः agnicityayoḥ
अग्निचित्यासु agnicityāsu