| Singular | Dual | Plural |
Nominativo |
अग्निचित्या
agnicityā
|
अग्निचित्ये
agnicitye
|
अग्निचित्याः
agnicityāḥ
|
Vocativo |
अग्निचित्ये
agnicitye
|
अग्निचित्ये
agnicitye
|
अग्निचित्याः
agnicityāḥ
|
Acusativo |
अग्निचित्याम्
agnicityām
|
अग्निचित्ये
agnicitye
|
अग्निचित्याः
agnicityāḥ
|
Instrumental |
अग्निचित्यया
agnicityayā
|
अग्निचित्याभ्याम्
agnicityābhyām
|
अग्निचित्याभिः
agnicityābhiḥ
|
Dativo |
अग्निचित्यायै
agnicityāyai
|
अग्निचित्याभ्याम्
agnicityābhyām
|
अग्निचित्याभ्यः
agnicityābhyaḥ
|
Ablativo |
अग्निचित्यायाः
agnicityāyāḥ
|
अग्निचित्याभ्याम्
agnicityābhyām
|
अग्निचित्याभ्यः
agnicityābhyaḥ
|
Genitivo |
अग्निचित्यायाः
agnicityāyāḥ
|
अग्निचित्ययोः
agnicityayoḥ
|
अग्निचित्यानाम्
agnicityānām
|
Locativo |
अग्निचित्यायाम्
agnicityāyām
|
अग्निचित्ययोः
agnicityayoḥ
|
अग्निचित्यासु
agnicityāsu
|