Sanskrit tools

Sanskrit declension


Declension of अग्निचित्वती agnicitvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अग्निचित्वती agnicitvatī
अग्निचित्वत्यौ agnicitvatyau
अग्निचित्वत्यः agnicitvatyaḥ
Vocative अग्निचित्वति agnicitvati
अग्निचित्वत्यौ agnicitvatyau
अग्निचित्वत्यः agnicitvatyaḥ
Accusative अग्निचित्वतीम् agnicitvatīm
अग्निचित्वत्यौ agnicitvatyau
अग्निचित्वतीः agnicitvatīḥ
Instrumental अग्निचित्वत्या agnicitvatyā
अग्निचित्वतीभ्याम् agnicitvatībhyām
अग्निचित्वतीभिः agnicitvatībhiḥ
Dative अग्निचित्वत्यै agnicitvatyai
अग्निचित्वतीभ्याम् agnicitvatībhyām
अग्निचित्वतीभ्यः agnicitvatībhyaḥ
Ablative अग्निचित्वत्याः agnicitvatyāḥ
अग्निचित्वतीभ्याम् agnicitvatībhyām
अग्निचित्वतीभ्यः agnicitvatībhyaḥ
Genitive अग्निचित्वत्याः agnicitvatyāḥ
अग्निचित्वत्योः agnicitvatyoḥ
अग्निचित्वतीनाम् agnicitvatīnām
Locative अग्निचित्वत्याम् agnicitvatyām
अग्निचित्वत्योः agnicitvatyoḥ
अग्निचित्वतीषु agnicitvatīṣu