| Singular | Dual | Plural |
Nominative |
अग्निचित्वती
agnicitvatī
|
अग्निचित्वत्यौ
agnicitvatyau
|
अग्निचित्वत्यः
agnicitvatyaḥ
|
Vocative |
अग्निचित्वति
agnicitvati
|
अग्निचित्वत्यौ
agnicitvatyau
|
अग्निचित्वत्यः
agnicitvatyaḥ
|
Accusative |
अग्निचित्वतीम्
agnicitvatīm
|
अग्निचित्वत्यौ
agnicitvatyau
|
अग्निचित्वतीः
agnicitvatīḥ
|
Instrumental |
अग्निचित्वत्या
agnicitvatyā
|
अग्निचित्वतीभ्याम्
agnicitvatībhyām
|
अग्निचित्वतीभिः
agnicitvatībhiḥ
|
Dative |
अग्निचित्वत्यै
agnicitvatyai
|
अग्निचित्वतीभ्याम्
agnicitvatībhyām
|
अग्निचित्वतीभ्यः
agnicitvatībhyaḥ
|
Ablative |
अग्निचित्वत्याः
agnicitvatyāḥ
|
अग्निचित्वतीभ्याम्
agnicitvatībhyām
|
अग्निचित्वतीभ्यः
agnicitvatībhyaḥ
|
Genitive |
अग्निचित्वत्याः
agnicitvatyāḥ
|
अग्निचित्वत्योः
agnicitvatyoḥ
|
अग्निचित्वतीनाम्
agnicitvatīnām
|
Locative |
अग्निचित्वत्याम्
agnicitvatyām
|
अग्निचित्वत्योः
agnicitvatyoḥ
|
अग्निचित्वतीषु
agnicitvatīṣu
|