| Singular | Dual | Plural |
Nominative |
पवमानसखः
pavamānasakhaḥ
|
पवमानसखौ
pavamānasakhau
|
पवमानसखाः
pavamānasakhāḥ
|
Vocative |
पवमानसख
pavamānasakha
|
पवमानसखौ
pavamānasakhau
|
पवमानसखाः
pavamānasakhāḥ
|
Accusative |
पवमानसखम्
pavamānasakham
|
पवमानसखौ
pavamānasakhau
|
पवमानसखान्
pavamānasakhān
|
Instrumental |
पवमानसखेन
pavamānasakhena
|
पवमानसखाभ्याम्
pavamānasakhābhyām
|
पवमानसखैः
pavamānasakhaiḥ
|
Dative |
पवमानसखाय
pavamānasakhāya
|
पवमानसखाभ्याम्
pavamānasakhābhyām
|
पवमानसखेभ्यः
pavamānasakhebhyaḥ
|
Ablative |
पवमानसखात्
pavamānasakhāt
|
पवमानसखाभ्याम्
pavamānasakhābhyām
|
पवमानसखेभ्यः
pavamānasakhebhyaḥ
|
Genitive |
पवमानसखस्य
pavamānasakhasya
|
पवमानसखयोः
pavamānasakhayoḥ
|
पवमानसखानाम्
pavamānasakhānām
|
Locative |
पवमानसखे
pavamānasakhe
|
पवमानसखयोः
pavamānasakhayoḥ
|
पवमानसखेषु
pavamānasakheṣu
|