Sanskrit tools

Sanskrit declension


Declension of पवमानसख pavamānasakha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पवमानसखः pavamānasakhaḥ
पवमानसखौ pavamānasakhau
पवमानसखाः pavamānasakhāḥ
Vocative पवमानसख pavamānasakha
पवमानसखौ pavamānasakhau
पवमानसखाः pavamānasakhāḥ
Accusative पवमानसखम् pavamānasakham
पवमानसखौ pavamānasakhau
पवमानसखान् pavamānasakhān
Instrumental पवमानसखेन pavamānasakhena
पवमानसखाभ्याम् pavamānasakhābhyām
पवमानसखैः pavamānasakhaiḥ
Dative पवमानसखाय pavamānasakhāya
पवमानसखाभ्याम् pavamānasakhābhyām
पवमानसखेभ्यः pavamānasakhebhyaḥ
Ablative पवमानसखात् pavamānasakhāt
पवमानसखाभ्याम् pavamānasakhābhyām
पवमानसखेभ्यः pavamānasakhebhyaḥ
Genitive पवमानसखस्य pavamānasakhasya
पवमानसखयोः pavamānasakhayoḥ
पवमानसखानाम् pavamānasakhānām
Locative पवमानसखे pavamānasakhe
पवमानसखयोः pavamānasakhayoḥ
पवमानसखेषु pavamānasakheṣu