| Singular | Dual | Plural |
Nominativo |
पवमानसखः
pavamānasakhaḥ
|
पवमानसखौ
pavamānasakhau
|
पवमानसखाः
pavamānasakhāḥ
|
Vocativo |
पवमानसख
pavamānasakha
|
पवमानसखौ
pavamānasakhau
|
पवमानसखाः
pavamānasakhāḥ
|
Acusativo |
पवमानसखम्
pavamānasakham
|
पवमानसखौ
pavamānasakhau
|
पवमानसखान्
pavamānasakhān
|
Instrumental |
पवमानसखेन
pavamānasakhena
|
पवमानसखाभ्याम्
pavamānasakhābhyām
|
पवमानसखैः
pavamānasakhaiḥ
|
Dativo |
पवमानसखाय
pavamānasakhāya
|
पवमानसखाभ्याम्
pavamānasakhābhyām
|
पवमानसखेभ्यः
pavamānasakhebhyaḥ
|
Ablativo |
पवमानसखात्
pavamānasakhāt
|
पवमानसखाभ्याम्
pavamānasakhābhyām
|
पवमानसखेभ्यः
pavamānasakhebhyaḥ
|
Genitivo |
पवमानसखस्य
pavamānasakhasya
|
पवमानसखयोः
pavamānasakhayoḥ
|
पवमानसखानाम्
pavamānasakhānām
|
Locativo |
पवमानसखे
pavamānasakhe
|
पवमानसखयोः
pavamānasakhayoḥ
|
पवमानसखेषु
pavamānasakheṣu
|