| Singular | Dual | Plural |
Nominative |
पवमानहोमः
pavamānahomaḥ
|
पवमानहोमौ
pavamānahomau
|
पवमानहोमाः
pavamānahomāḥ
|
Vocative |
पवमानहोम
pavamānahoma
|
पवमानहोमौ
pavamānahomau
|
पवमानहोमाः
pavamānahomāḥ
|
Accusative |
पवमानहोमम्
pavamānahomam
|
पवमानहोमौ
pavamānahomau
|
पवमानहोमान्
pavamānahomān
|
Instrumental |
पवमानहोमेन
pavamānahomena
|
पवमानहोमाभ्याम्
pavamānahomābhyām
|
पवमानहोमैः
pavamānahomaiḥ
|
Dative |
पवमानहोमाय
pavamānahomāya
|
पवमानहोमाभ्याम्
pavamānahomābhyām
|
पवमानहोमेभ्यः
pavamānahomebhyaḥ
|
Ablative |
पवमानहोमात्
pavamānahomāt
|
पवमानहोमाभ्याम्
pavamānahomābhyām
|
पवमानहोमेभ्यः
pavamānahomebhyaḥ
|
Genitive |
पवमानहोमस्य
pavamānahomasya
|
पवमानहोमयोः
pavamānahomayoḥ
|
पवमानहोमानाम्
pavamānahomānām
|
Locative |
पवमानहोमे
pavamānahome
|
पवमानहोमयोः
pavamānahomayoḥ
|
पवमानहोमेषु
pavamānahomeṣu
|