| Singular | Dual | Plural |
Nominativo |
पवमानहोमः
pavamānahomaḥ
|
पवमानहोमौ
pavamānahomau
|
पवमानहोमाः
pavamānahomāḥ
|
Vocativo |
पवमानहोम
pavamānahoma
|
पवमानहोमौ
pavamānahomau
|
पवमानहोमाः
pavamānahomāḥ
|
Acusativo |
पवमानहोमम्
pavamānahomam
|
पवमानहोमौ
pavamānahomau
|
पवमानहोमान्
pavamānahomān
|
Instrumental |
पवमानहोमेन
pavamānahomena
|
पवमानहोमाभ्याम्
pavamānahomābhyām
|
पवमानहोमैः
pavamānahomaiḥ
|
Dativo |
पवमानहोमाय
pavamānahomāya
|
पवमानहोमाभ्याम्
pavamānahomābhyām
|
पवमानहोमेभ्यः
pavamānahomebhyaḥ
|
Ablativo |
पवमानहोमात्
pavamānahomāt
|
पवमानहोमाभ्याम्
pavamānahomābhyām
|
पवमानहोमेभ्यः
pavamānahomebhyaḥ
|
Genitivo |
पवमानहोमस्य
pavamānahomasya
|
पवमानहोमयोः
pavamānahomayoḥ
|
पवमानहोमानाम्
pavamānahomānām
|
Locativo |
पवमानहोमे
pavamānahome
|
पवमानहोमयोः
pavamānahomayoḥ
|
पवमानहोमेषु
pavamānahomeṣu
|