Sanskrit tools

Sanskrit declension


Declension of पवमानहोमप्रयोग pavamānahomaprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पवमानहोमप्रयोगः pavamānahomaprayogaḥ
पवमानहोमप्रयोगौ pavamānahomaprayogau
पवमानहोमप्रयोगाः pavamānahomaprayogāḥ
Vocative पवमानहोमप्रयोग pavamānahomaprayoga
पवमानहोमप्रयोगौ pavamānahomaprayogau
पवमानहोमप्रयोगाः pavamānahomaprayogāḥ
Accusative पवमानहोमप्रयोगम् pavamānahomaprayogam
पवमानहोमप्रयोगौ pavamānahomaprayogau
पवमानहोमप्रयोगान् pavamānahomaprayogān
Instrumental पवमानहोमप्रयोगेण pavamānahomaprayogeṇa
पवमानहोमप्रयोगाभ्याम् pavamānahomaprayogābhyām
पवमानहोमप्रयोगैः pavamānahomaprayogaiḥ
Dative पवमानहोमप्रयोगाय pavamānahomaprayogāya
पवमानहोमप्रयोगाभ्याम् pavamānahomaprayogābhyām
पवमानहोमप्रयोगेभ्यः pavamānahomaprayogebhyaḥ
Ablative पवमानहोमप्रयोगात् pavamānahomaprayogāt
पवमानहोमप्रयोगाभ्याम् pavamānahomaprayogābhyām
पवमानहोमप्रयोगेभ्यः pavamānahomaprayogebhyaḥ
Genitive पवमानहोमप्रयोगस्य pavamānahomaprayogasya
पवमानहोमप्रयोगयोः pavamānahomaprayogayoḥ
पवमानहोमप्रयोगाणाम् pavamānahomaprayogāṇām
Locative पवमानहोमप्रयोगे pavamānahomaprayoge
पवमानहोमप्रयोगयोः pavamānahomaprayogayoḥ
पवमानहोमप्रयोगेषु pavamānahomaprayogeṣu