| Singular | Dual | Plural |
Nominativo |
पवमानहोमप्रयोगः
pavamānahomaprayogaḥ
|
पवमानहोमप्रयोगौ
pavamānahomaprayogau
|
पवमानहोमप्रयोगाः
pavamānahomaprayogāḥ
|
Vocativo |
पवमानहोमप्रयोग
pavamānahomaprayoga
|
पवमानहोमप्रयोगौ
pavamānahomaprayogau
|
पवमानहोमप्रयोगाः
pavamānahomaprayogāḥ
|
Acusativo |
पवमानहोमप्रयोगम्
pavamānahomaprayogam
|
पवमानहोमप्रयोगौ
pavamānahomaprayogau
|
पवमानहोमप्रयोगान्
pavamānahomaprayogān
|
Instrumental |
पवमानहोमप्रयोगेण
pavamānahomaprayogeṇa
|
पवमानहोमप्रयोगाभ्याम्
pavamānahomaprayogābhyām
|
पवमानहोमप्रयोगैः
pavamānahomaprayogaiḥ
|
Dativo |
पवमानहोमप्रयोगाय
pavamānahomaprayogāya
|
पवमानहोमप्रयोगाभ्याम्
pavamānahomaprayogābhyām
|
पवमानहोमप्रयोगेभ्यः
pavamānahomaprayogebhyaḥ
|
Ablativo |
पवमानहोमप्रयोगात्
pavamānahomaprayogāt
|
पवमानहोमप्रयोगाभ्याम्
pavamānahomaprayogābhyām
|
पवमानहोमप्रयोगेभ्यः
pavamānahomaprayogebhyaḥ
|
Genitivo |
पवमानहोमप्रयोगस्य
pavamānahomaprayogasya
|
पवमानहोमप्रयोगयोः
pavamānahomaprayogayoḥ
|
पवमानहोमप्रयोगाणाम्
pavamānahomaprayogāṇām
|
Locativo |
पवमानहोमप्रयोगे
pavamānahomaprayoge
|
पवमानहोमप्रयोगयोः
pavamānahomaprayogayoḥ
|
पवमानहोमप्रयोगेषु
pavamānahomaprayogeṣu
|