Sanskrit tools

Sanskrit declension


Declension of पवमानेष्टि pavamāneṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पवमानेष्टिः pavamāneṣṭiḥ
पवमानेष्टी pavamāneṣṭī
पवमानेष्टयः pavamāneṣṭayaḥ
Vocative पवमानेष्टे pavamāneṣṭe
पवमानेष्टी pavamāneṣṭī
पवमानेष्टयः pavamāneṣṭayaḥ
Accusative पवमानेष्टिम् pavamāneṣṭim
पवमानेष्टी pavamāneṣṭī
पवमानेष्टीः pavamāneṣṭīḥ
Instrumental पवमानेष्ट्या pavamāneṣṭyā
पवमानेष्टिभ्याम् pavamāneṣṭibhyām
पवमानेष्टिभिः pavamāneṣṭibhiḥ
Dative पवमानेष्टये pavamāneṣṭaye
पवमानेष्ट्यै pavamāneṣṭyai
पवमानेष्टिभ्याम् pavamāneṣṭibhyām
पवमानेष्टिभ्यः pavamāneṣṭibhyaḥ
Ablative पवमानेष्टेः pavamāneṣṭeḥ
पवमानेष्ट्याः pavamāneṣṭyāḥ
पवमानेष्टिभ्याम् pavamāneṣṭibhyām
पवमानेष्टिभ्यः pavamāneṣṭibhyaḥ
Genitive पवमानेष्टेः pavamāneṣṭeḥ
पवमानेष्ट्याः pavamāneṣṭyāḥ
पवमानेष्ट्योः pavamāneṣṭyoḥ
पवमानेष्टीनाम् pavamāneṣṭīnām
Locative पवमानेष्टौ pavamāneṣṭau
पवमानेष्ट्याम् pavamāneṣṭyām
पवमानेष्ट्योः pavamāneṣṭyoḥ
पवमानेष्टिषु pavamāneṣṭiṣu