Singular | Dual | Plural | |
Nominativo |
पवमानेष्टिः
pavamāneṣṭiḥ |
पवमानेष्टी
pavamāneṣṭī |
पवमानेष्टयः
pavamāneṣṭayaḥ |
Vocativo |
पवमानेष्टे
pavamāneṣṭe |
पवमानेष्टी
pavamāneṣṭī |
पवमानेष्टयः
pavamāneṣṭayaḥ |
Acusativo |
पवमानेष्टिम्
pavamāneṣṭim |
पवमानेष्टी
pavamāneṣṭī |
पवमानेष्टीः
pavamāneṣṭīḥ |
Instrumental |
पवमानेष्ट्या
pavamāneṣṭyā |
पवमानेष्टिभ्याम्
pavamāneṣṭibhyām |
पवमानेष्टिभिः
pavamāneṣṭibhiḥ |
Dativo |
पवमानेष्टये
pavamāneṣṭaye पवमानेष्ट्यै pavamāneṣṭyai |
पवमानेष्टिभ्याम्
pavamāneṣṭibhyām |
पवमानेष्टिभ्यः
pavamāneṣṭibhyaḥ |
Ablativo |
पवमानेष्टेः
pavamāneṣṭeḥ पवमानेष्ट्याः pavamāneṣṭyāḥ |
पवमानेष्टिभ्याम्
pavamāneṣṭibhyām |
पवमानेष्टिभ्यः
pavamāneṣṭibhyaḥ |
Genitivo |
पवमानेष्टेः
pavamāneṣṭeḥ पवमानेष्ट्याः pavamāneṣṭyāḥ |
पवमानेष्ट्योः
pavamāneṣṭyoḥ |
पवमानेष्टीनाम्
pavamāneṣṭīnām |
Locativo |
पवमानेष्टौ
pavamāneṣṭau पवमानेष्ट्याम् pavamāneṣṭyām |
पवमानेष्ट्योः
pavamāneṣṭyoḥ |
पवमानेष्टिषु
pavamāneṣṭiṣu |