Singular | Dual | Plural | |
Nominative |
पवाका
pavākā |
पवाके
pavāke |
पवाकाः
pavākāḥ |
Vocative |
पवाके
pavāke |
पवाके
pavāke |
पवाकाः
pavākāḥ |
Accusative |
पवाकाम्
pavākām |
पवाके
pavāke |
पवाकाः
pavākāḥ |
Instrumental |
पवाकया
pavākayā |
पवाकाभ्याम्
pavākābhyām |
पवाकाभिः
pavākābhiḥ |
Dative |
पवाकायै
pavākāyai |
पवाकाभ्याम्
pavākābhyām |
पवाकाभ्यः
pavākābhyaḥ |
Ablative |
पवाकायाः
pavākāyāḥ |
पवाकाभ्याम्
pavākābhyām |
पवाकाभ्यः
pavākābhyaḥ |
Genitive |
पवाकायाः
pavākāyāḥ |
पवाकयोः
pavākayoḥ |
पवाकानाम्
pavākānām |
Locative |
पवाकायाम्
pavākāyām |
पवाकयोः
pavākayoḥ |
पवाकासु
pavākāsu |