Singular | Dual | Plural | |
Nominativo |
पवाका
pavākā |
पवाके
pavāke |
पवाकाः
pavākāḥ |
Vocativo |
पवाके
pavāke |
पवाके
pavāke |
पवाकाः
pavākāḥ |
Acusativo |
पवाकाम्
pavākām |
पवाके
pavāke |
पवाकाः
pavākāḥ |
Instrumental |
पवाकया
pavākayā |
पवाकाभ्याम्
pavākābhyām |
पवाकाभिः
pavākābhiḥ |
Dativo |
पवाकायै
pavākāyai |
पवाकाभ्याम्
pavākābhyām |
पवाकाभ्यः
pavākābhyaḥ |
Ablativo |
पवाकायाः
pavākāyāḥ |
पवाकाभ्याम्
pavākābhyām |
पवाकाभ्यः
pavākābhyaḥ |
Genitivo |
पवाकायाः
pavākāyāḥ |
पवाकयोः
pavākayoḥ |
पवाकानाम्
pavākānām |
Locativo |
पवाकायाम्
pavākāyām |
पवाकयोः
pavākayoḥ |
पवाकासु
pavākāsu |