Sanskrit tools

Sanskrit declension


Declension of पवितृ pavitṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative पविता pavitā
पवितारौ pavitārau
पवितारः pavitāraḥ
Vocative पवितः pavitaḥ
पवितारौ pavitārau
पवितारः pavitāraḥ
Accusative पवितारम् pavitāram
पवितारौ pavitārau
पवितॄन् pavitṝn
Instrumental पवित्रा pavitrā
पवितृभ्याम् pavitṛbhyām
पवितृभिः pavitṛbhiḥ
Dative पवित्रे pavitre
पवितृभ्याम् pavitṛbhyām
पवितृभ्यः pavitṛbhyaḥ
Ablative पवितुः pavituḥ
पवितृभ्याम् pavitṛbhyām
पवितृभ्यः pavitṛbhyaḥ
Genitive पवितुः pavituḥ
पवित्रोः pavitroḥ
पवितॄणाम् pavitṝṇām
Locative पवितरि pavitari
पवित्रोः pavitroḥ
पवितृषु pavitṛṣu