Singular | Dual | Plural | |
Nominativo |
पविता
pavitā |
पवितारौ
pavitārau |
पवितारः
pavitāraḥ |
Vocativo |
पवितः
pavitaḥ |
पवितारौ
pavitārau |
पवितारः
pavitāraḥ |
Acusativo |
पवितारम्
pavitāram |
पवितारौ
pavitārau |
पवितॄन्
pavitṝn |
Instrumental |
पवित्रा
pavitrā |
पवितृभ्याम्
pavitṛbhyām |
पवितृभिः
pavitṛbhiḥ |
Dativo |
पवित्रे
pavitre |
पवितृभ्याम्
pavitṛbhyām |
पवितृभ्यः
pavitṛbhyaḥ |
Ablativo |
पवितुः
pavituḥ |
पवितृभ्याम्
pavitṛbhyām |
पवितृभ्यः
pavitṛbhyaḥ |
Genitivo |
पवितुः
pavituḥ |
पवित्रोः
pavitroḥ |
पवितॄणाम्
pavitṝṇām |
Locativo |
पवितरि
pavitari |
पवित्रोः
pavitroḥ |
पवितृषु
pavitṛṣu |