Sanskrit tools

Sanskrit declension


Declension of पवित्ररथ pavitraratha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पवित्ररथम् pavitraratham
पवित्ररथे pavitrarathe
पवित्ररथानि pavitrarathāni
Vocative पवित्ररथ pavitraratha
पवित्ररथे pavitrarathe
पवित्ररथानि pavitrarathāni
Accusative पवित्ररथम् pavitraratham
पवित्ररथे pavitrarathe
पवित्ररथानि pavitrarathāni
Instrumental पवित्ररथेन pavitrarathena
पवित्ररथाभ्याम् pavitrarathābhyām
पवित्ररथैः pavitrarathaiḥ
Dative पवित्ररथाय pavitrarathāya
पवित्ररथाभ्याम् pavitrarathābhyām
पवित्ररथेभ्यः pavitrarathebhyaḥ
Ablative पवित्ररथात् pavitrarathāt
पवित्ररथाभ्याम् pavitrarathābhyām
पवित्ररथेभ्यः pavitrarathebhyaḥ
Genitive पवित्ररथस्य pavitrarathasya
पवित्ररथयोः pavitrarathayoḥ
पवित्ररथानाम् pavitrarathānām
Locative पवित्ररथे pavitrarathe
पवित्ररथयोः pavitrarathayoḥ
पवित्ररथेषु pavitraratheṣu