| Singular | Dual | Plural |
Nominativo |
पवित्ररथम्
pavitraratham
|
पवित्ररथे
pavitrarathe
|
पवित्ररथानि
pavitrarathāni
|
Vocativo |
पवित्ररथ
pavitraratha
|
पवित्ररथे
pavitrarathe
|
पवित्ररथानि
pavitrarathāni
|
Acusativo |
पवित्ररथम्
pavitraratham
|
पवित्ररथे
pavitrarathe
|
पवित्ररथानि
pavitrarathāni
|
Instrumental |
पवित्ररथेन
pavitrarathena
|
पवित्ररथाभ्याम्
pavitrarathābhyām
|
पवित्ररथैः
pavitrarathaiḥ
|
Dativo |
पवित्ररथाय
pavitrarathāya
|
पवित्ररथाभ्याम्
pavitrarathābhyām
|
पवित्ररथेभ्यः
pavitrarathebhyaḥ
|
Ablativo |
पवित्ररथात्
pavitrarathāt
|
पवित्ररथाभ्याम्
pavitrarathābhyām
|
पवित्ररथेभ्यः
pavitrarathebhyaḥ
|
Genitivo |
पवित्ररथस्य
pavitrarathasya
|
पवित्ररथयोः
pavitrarathayoḥ
|
पवित्ररथानाम्
pavitrarathānām
|
Locativo |
पवित्ररथे
pavitrarathe
|
पवित्ररथयोः
pavitrarathayoḥ
|
पवित्ररथेषु
pavitraratheṣu
|