Sanskrit tools

Sanskrit declension


Declension of पवित्रारोपणविधान pavitrāropaṇavidhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पवित्रारोपणविधानम् pavitrāropaṇavidhānam
पवित्रारोपणविधाने pavitrāropaṇavidhāne
पवित्रारोपणविधानानि pavitrāropaṇavidhānāni
Vocative पवित्रारोपणविधान pavitrāropaṇavidhāna
पवित्रारोपणविधाने pavitrāropaṇavidhāne
पवित्रारोपणविधानानि pavitrāropaṇavidhānāni
Accusative पवित्रारोपणविधानम् pavitrāropaṇavidhānam
पवित्रारोपणविधाने pavitrāropaṇavidhāne
पवित्रारोपणविधानानि pavitrāropaṇavidhānāni
Instrumental पवित्रारोपणविधानेन pavitrāropaṇavidhānena
पवित्रारोपणविधानाभ्याम् pavitrāropaṇavidhānābhyām
पवित्रारोपणविधानैः pavitrāropaṇavidhānaiḥ
Dative पवित्रारोपणविधानाय pavitrāropaṇavidhānāya
पवित्रारोपणविधानाभ्याम् pavitrāropaṇavidhānābhyām
पवित्रारोपणविधानेभ्यः pavitrāropaṇavidhānebhyaḥ
Ablative पवित्रारोपणविधानात् pavitrāropaṇavidhānāt
पवित्रारोपणविधानाभ्याम् pavitrāropaṇavidhānābhyām
पवित्रारोपणविधानेभ्यः pavitrāropaṇavidhānebhyaḥ
Genitive पवित्रारोपणविधानस्य pavitrāropaṇavidhānasya
पवित्रारोपणविधानयोः pavitrāropaṇavidhānayoḥ
पवित्रारोपणविधानानाम् pavitrāropaṇavidhānānām
Locative पवित्रारोपणविधाने pavitrāropaṇavidhāne
पवित्रारोपणविधानयोः pavitrāropaṇavidhānayoḥ
पवित्रारोपणविधानेषु pavitrāropaṇavidhāneṣu