| Singular | Dual | Plural |
Nominativo |
पवित्रारोपणविधानम्
pavitrāropaṇavidhānam
|
पवित्रारोपणविधाने
pavitrāropaṇavidhāne
|
पवित्रारोपणविधानानि
pavitrāropaṇavidhānāni
|
Vocativo |
पवित्रारोपणविधान
pavitrāropaṇavidhāna
|
पवित्रारोपणविधाने
pavitrāropaṇavidhāne
|
पवित्रारोपणविधानानि
pavitrāropaṇavidhānāni
|
Acusativo |
पवित्रारोपणविधानम्
pavitrāropaṇavidhānam
|
पवित्रारोपणविधाने
pavitrāropaṇavidhāne
|
पवित्रारोपणविधानानि
pavitrāropaṇavidhānāni
|
Instrumental |
पवित्रारोपणविधानेन
pavitrāropaṇavidhānena
|
पवित्रारोपणविधानाभ्याम्
pavitrāropaṇavidhānābhyām
|
पवित्रारोपणविधानैः
pavitrāropaṇavidhānaiḥ
|
Dativo |
पवित्रारोपणविधानाय
pavitrāropaṇavidhānāya
|
पवित्रारोपणविधानाभ्याम्
pavitrāropaṇavidhānābhyām
|
पवित्रारोपणविधानेभ्यः
pavitrāropaṇavidhānebhyaḥ
|
Ablativo |
पवित्रारोपणविधानात्
pavitrāropaṇavidhānāt
|
पवित्रारोपणविधानाभ्याम्
pavitrāropaṇavidhānābhyām
|
पवित्रारोपणविधानेभ्यः
pavitrāropaṇavidhānebhyaḥ
|
Genitivo |
पवित्रारोपणविधानस्य
pavitrāropaṇavidhānasya
|
पवित्रारोपणविधानयोः
pavitrāropaṇavidhānayoḥ
|
पवित्रारोपणविधानानाम्
pavitrāropaṇavidhānānām
|
Locativo |
पवित्रारोपणविधाने
pavitrāropaṇavidhāne
|
पवित्रारोपणविधानयोः
pavitrāropaṇavidhānayoḥ
|
पवित्रारोपणविधानेषु
pavitrāropaṇavidhāneṣu
|