| Singular | Dual | Plural |
Nominative |
पवित्रिणी
pavitriṇī
|
पवित्रिण्यौ
pavitriṇyau
|
पवित्रिण्यः
pavitriṇyaḥ
|
Vocative |
पवित्रिणि
pavitriṇi
|
पवित्रिण्यौ
pavitriṇyau
|
पवित्रिण्यः
pavitriṇyaḥ
|
Accusative |
पवित्रिणीम्
pavitriṇīm
|
पवित्रिण्यौ
pavitriṇyau
|
पवित्रिणीः
pavitriṇīḥ
|
Instrumental |
पवित्रिण्या
pavitriṇyā
|
पवित्रिणीभ्याम्
pavitriṇībhyām
|
पवित्रिणीभिः
pavitriṇībhiḥ
|
Dative |
पवित्रिण्यै
pavitriṇyai
|
पवित्रिणीभ्याम्
pavitriṇībhyām
|
पवित्रिणीभ्यः
pavitriṇībhyaḥ
|
Ablative |
पवित्रिण्याः
pavitriṇyāḥ
|
पवित्रिणीभ्याम्
pavitriṇībhyām
|
पवित्रिणीभ्यः
pavitriṇībhyaḥ
|
Genitive |
पवित्रिण्याः
pavitriṇyāḥ
|
पवित्रिण्योः
pavitriṇyoḥ
|
पवित्रिणीनाम्
pavitriṇīnām
|
Locative |
पवित्रिण्याम्
pavitriṇyām
|
पवित्रिण्योः
pavitriṇyoḥ
|
पवित्रिणीषु
pavitriṇīṣu
|