| Singular | Dual | Plural |
Nominative |
पवष्टुरिकः
pavaṣṭurikaḥ
|
पवष्टुरिकौ
pavaṣṭurikau
|
पवष्टुरिकाः
pavaṣṭurikāḥ
|
Vocative |
पवष्टुरिक
pavaṣṭurika
|
पवष्टुरिकौ
pavaṣṭurikau
|
पवष्टुरिकाः
pavaṣṭurikāḥ
|
Accusative |
पवष्टुरिकम्
pavaṣṭurikam
|
पवष्टुरिकौ
pavaṣṭurikau
|
पवष्टुरिकान्
pavaṣṭurikān
|
Instrumental |
पवष्टुरिकेण
pavaṣṭurikeṇa
|
पवष्टुरिकाभ्याम्
pavaṣṭurikābhyām
|
पवष्टुरिकैः
pavaṣṭurikaiḥ
|
Dative |
पवष्टुरिकाय
pavaṣṭurikāya
|
पवष्टुरिकाभ्याम्
pavaṣṭurikābhyām
|
पवष्टुरिकेभ्यः
pavaṣṭurikebhyaḥ
|
Ablative |
पवष्टुरिकात्
pavaṣṭurikāt
|
पवष्टुरिकाभ्याम्
pavaṣṭurikābhyām
|
पवष्टुरिकेभ्यः
pavaṣṭurikebhyaḥ
|
Genitive |
पवष्टुरिकस्य
pavaṣṭurikasya
|
पवष्टुरिकयोः
pavaṣṭurikayoḥ
|
पवष्टुरिकाणाम्
pavaṣṭurikāṇām
|
Locative |
पवष्टुरिके
pavaṣṭurike
|
पवष्टुरिकयोः
pavaṣṭurikayoḥ
|
पवष्टुरिकेषु
pavaṣṭurikeṣu
|