| Singular | Dual | Plural |
Nominativo |
पवष्टुरिकः
pavaṣṭurikaḥ
|
पवष्टुरिकौ
pavaṣṭurikau
|
पवष्टुरिकाः
pavaṣṭurikāḥ
|
Vocativo |
पवष्टुरिक
pavaṣṭurika
|
पवष्टुरिकौ
pavaṣṭurikau
|
पवष्टुरिकाः
pavaṣṭurikāḥ
|
Acusativo |
पवष्टुरिकम्
pavaṣṭurikam
|
पवष्टुरिकौ
pavaṣṭurikau
|
पवष्टुरिकान्
pavaṣṭurikān
|
Instrumental |
पवष्टुरिकेण
pavaṣṭurikeṇa
|
पवष्टुरिकाभ्याम्
pavaṣṭurikābhyām
|
पवष्टुरिकैः
pavaṣṭurikaiḥ
|
Dativo |
पवष्टुरिकाय
pavaṣṭurikāya
|
पवष्टुरिकाभ्याम्
pavaṣṭurikābhyām
|
पवष्टुरिकेभ्यः
pavaṣṭurikebhyaḥ
|
Ablativo |
पवष्टुरिकात्
pavaṣṭurikāt
|
पवष्टुरिकाभ्याम्
pavaṣṭurikābhyām
|
पवष्टुरिकेभ्यः
pavaṣṭurikebhyaḥ
|
Genitivo |
पवष्टुरिकस्य
pavaṣṭurikasya
|
पवष्टुरिकयोः
pavaṣṭurikayoḥ
|
पवष्टुरिकाणाम्
pavaṣṭurikāṇām
|
Locativo |
पवष्टुरिके
pavaṣṭurike
|
पवष्टुरिकयोः
pavaṣṭurikayoḥ
|
पवष्टुरिकेषु
pavaṣṭurikeṣu
|