Sanskrit tools

Sanskrit declension


Declension of पवस्त pavasta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पवस्तम् pavastam
पवस्ते pavaste
पवस्तानि pavastāni
Vocative पवस्त pavasta
पवस्ते pavaste
पवस्तानि pavastāni
Accusative पवस्तम् pavastam
पवस्ते pavaste
पवस्तानि pavastāni
Instrumental पवस्तेन pavastena
पवस्ताभ्याम् pavastābhyām
पवस्तैः pavastaiḥ
Dative पवस्ताय pavastāya
पवस्ताभ्याम् pavastābhyām
पवस्तेभ्यः pavastebhyaḥ
Ablative पवस्तात् pavastāt
पवस्ताभ्याम् pavastābhyām
पवस्तेभ्यः pavastebhyaḥ
Genitive पवस्तस्य pavastasya
पवस्तयोः pavastayoḥ
पवस्तानाम् pavastānām
Locative पवस्ते pavaste
पवस्तयोः pavastayoḥ
पवस्तेषु pavasteṣu