Singular | Dual | Plural | |
Nominative |
पवस्तम्
pavastam |
पवस्ते
pavaste |
पवस्तानि
pavastāni |
Vocative |
पवस्त
pavasta |
पवस्ते
pavaste |
पवस्तानि
pavastāni |
Accusative |
पवस्तम्
pavastam |
पवस्ते
pavaste |
पवस्तानि
pavastāni |
Instrumental |
पवस्तेन
pavastena |
पवस्ताभ्याम्
pavastābhyām |
पवस्तैः
pavastaiḥ |
Dative |
पवस्ताय
pavastāya |
पवस्ताभ्याम्
pavastābhyām |
पवस्तेभ्यः
pavastebhyaḥ |
Ablative |
पवस्तात्
pavastāt |
पवस्ताभ्याम्
pavastābhyām |
पवस्तेभ्यः
pavastebhyaḥ |
Genitive |
पवस्तस्य
pavastasya |
पवस्तयोः
pavastayoḥ |
पवस्तानाम्
pavastānām |
Locative |
पवस्ते
pavaste |
पवस्तयोः
pavastayoḥ |
पवस्तेषु
pavasteṣu |