Singular | Dual | Plural | |
Nominativo |
पवस्तम्
pavastam |
पवस्ते
pavaste |
पवस्तानि
pavastāni |
Vocativo |
पवस्त
pavasta |
पवस्ते
pavaste |
पवस्तानि
pavastāni |
Acusativo |
पवस्तम्
pavastam |
पवस्ते
pavaste |
पवस्तानि
pavastāni |
Instrumental |
पवस्तेन
pavastena |
पवस्ताभ्याम्
pavastābhyām |
पवस्तैः
pavastaiḥ |
Dativo |
पवस्ताय
pavastāya |
पवस्ताभ्याम्
pavastābhyām |
पवस्तेभ्यः
pavastebhyaḥ |
Ablativo |
पवस्तात्
pavastāt |
पवस्ताभ्याम्
pavastābhyām |
पवस्तेभ्यः
pavastebhyaḥ |
Genitivo |
पवस्तस्य
pavastasya |
पवस्तयोः
pavastayoḥ |
पवस्तानाम्
pavastānām |
Locativo |
पवस्ते
pavaste |
पवस्तयोः
pavastayoḥ |
पवस्तेषु
pavasteṣu |